Declension table of ?ātmaghāta

Deva

MasculineSingularDualPlural
Nominativeātmaghātaḥ ātmaghātau ātmaghātāḥ
Vocativeātmaghāta ātmaghātau ātmaghātāḥ
Accusativeātmaghātam ātmaghātau ātmaghātān
Instrumentalātmaghātena ātmaghātābhyām ātmaghātaiḥ ātmaghātebhiḥ
Dativeātmaghātāya ātmaghātābhyām ātmaghātebhyaḥ
Ablativeātmaghātāt ātmaghātābhyām ātmaghātebhyaḥ
Genitiveātmaghātasya ātmaghātayoḥ ātmaghātānām
Locativeātmaghāte ātmaghātayoḥ ātmaghāteṣu

Compound ātmaghāta -

Adverb -ātmaghātam -ātmaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria