Declension table of ?ātmagati

Deva

FeminineSingularDualPlural
Nominativeātmagatiḥ ātmagatī ātmagatayaḥ
Vocativeātmagate ātmagatī ātmagatayaḥ
Accusativeātmagatim ātmagatī ātmagatīḥ
Instrumentalātmagatyā ātmagatibhyām ātmagatibhiḥ
Dativeātmagatyai ātmagataye ātmagatibhyām ātmagatibhyaḥ
Ablativeātmagatyāḥ ātmagateḥ ātmagatibhyām ātmagatibhyaḥ
Genitiveātmagatyāḥ ātmagateḥ ātmagatyoḥ ātmagatīnām
Locativeātmagatyām ātmagatau ātmagatyoḥ ātmagatiṣu

Compound ātmagati -

Adverb -ātmagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria