Declension table of ātmagata

Deva

NeuterSingularDualPlural
Nominativeātmagatam ātmagate ātmagatāni
Vocativeātmagata ātmagate ātmagatāni
Accusativeātmagatam ātmagate ātmagatāni
Instrumentalātmagatena ātmagatābhyām ātmagataiḥ
Dativeātmagatāya ātmagatābhyām ātmagatebhyaḥ
Ablativeātmagatāt ātmagatābhyām ātmagatebhyaḥ
Genitiveātmagatasya ātmagatayoḥ ātmagatānām
Locativeātmagate ātmagatayoḥ ātmagateṣu

Compound ātmagata -

Adverb -ātmagatam -ātmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria