Declension table of ?ātmadhāraṇī

Deva

FeminineSingularDualPlural
Nominativeātmadhāraṇī ātmadhāraṇyau ātmadhāraṇyaḥ
Vocativeātmadhāraṇi ātmadhāraṇyau ātmadhāraṇyaḥ
Accusativeātmadhāraṇīm ātmadhāraṇyau ātmadhāraṇīḥ
Instrumentalātmadhāraṇyā ātmadhāraṇībhyām ātmadhāraṇībhiḥ
Dativeātmadhāraṇyai ātmadhāraṇībhyām ātmadhāraṇībhyaḥ
Ablativeātmadhāraṇyāḥ ātmadhāraṇībhyām ātmadhāraṇībhyaḥ
Genitiveātmadhāraṇyāḥ ātmadhāraṇyoḥ ātmadhāraṇīnām
Locativeātmadhāraṇyām ātmadhāraṇyoḥ ātmadhāraṇīṣu

Compound ātmadhāraṇi - ātmadhāraṇī -

Adverb -ātmadhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria