Declension table of ?ātmadarśa

Deva

MasculineSingularDualPlural
Nominativeātmadarśaḥ ātmadarśau ātmadarśāḥ
Vocativeātmadarśa ātmadarśau ātmadarśāḥ
Accusativeātmadarśam ātmadarśau ātmadarśān
Instrumentalātmadarśena ātmadarśābhyām ātmadarśaiḥ ātmadarśebhiḥ
Dativeātmadarśāya ātmadarśābhyām ātmadarśebhyaḥ
Ablativeātmadarśāt ātmadarśābhyām ātmadarśebhyaḥ
Genitiveātmadarśasya ātmadarśayoḥ ātmadarśānām
Locativeātmadarśe ātmadarśayoḥ ātmadarśeṣu

Compound ātmadarśa -

Adverb -ātmadarśam -ātmadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria