Declension table of ?ātmacintā

Deva

FeminineSingularDualPlural
Nominativeātmacintā ātmacinte ātmacintāḥ
Vocativeātmacinte ātmacinte ātmacintāḥ
Accusativeātmacintām ātmacinte ātmacintāḥ
Instrumentalātmacintayā ātmacintābhyām ātmacintābhiḥ
Dativeātmacintāyai ātmacintābhyām ātmacintābhyaḥ
Ablativeātmacintāyāḥ ātmacintābhyām ātmacintābhyaḥ
Genitiveātmacintāyāḥ ātmacintayoḥ ātmacintānām
Locativeātmacintāyām ātmacintayoḥ ātmacintāsu

Adverb -ātmacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria