Declension table of ?ātmabhūya

Deva

NeuterSingularDualPlural
Nominativeātmabhūyam ātmabhūye ātmabhūyāni
Vocativeātmabhūya ātmabhūye ātmabhūyāni
Accusativeātmabhūyam ātmabhūye ātmabhūyāni
Instrumentalātmabhūyena ātmabhūyābhyām ātmabhūyaiḥ
Dativeātmabhūyāya ātmabhūyābhyām ātmabhūyebhyaḥ
Ablativeātmabhūyāt ātmabhūyābhyām ātmabhūyebhyaḥ
Genitiveātmabhūyasya ātmabhūyayoḥ ātmabhūyānām
Locativeātmabhūye ātmabhūyayoḥ ātmabhūyeṣu

Compound ātmabhūya -

Adverb -ātmabhūyam -ātmabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria