Declension table of ?ātmāyāsa

Deva

MasculineSingularDualPlural
Nominativeātmāyāsaḥ ātmāyāsau ātmāyāsāḥ
Vocativeātmāyāsa ātmāyāsau ātmāyāsāḥ
Accusativeātmāyāsam ātmāyāsau ātmāyāsān
Instrumentalātmāyāsena ātmāyāsābhyām ātmāyāsaiḥ ātmāyāsebhiḥ
Dativeātmāyāsāya ātmāyāsābhyām ātmāyāsebhyaḥ
Ablativeātmāyāsāt ātmāyāsābhyām ātmāyāsebhyaḥ
Genitiveātmāyāsasya ātmāyāsayoḥ ātmāyāsānām
Locativeātmāyāse ātmāyāsayoḥ ātmāyāseṣu

Compound ātmāyāsa -

Adverb -ātmāyāsam -ātmāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria