Declension table of ?ātmāpahāra

Deva

MasculineSingularDualPlural
Nominativeātmāpahāraḥ ātmāpahārau ātmāpahārāḥ
Vocativeātmāpahāra ātmāpahārau ātmāpahārāḥ
Accusativeātmāpahāram ātmāpahārau ātmāpahārān
Instrumentalātmāpahāreṇa ātmāpahārābhyām ātmāpahāraiḥ ātmāpahārebhiḥ
Dativeātmāpahārāya ātmāpahārābhyām ātmāpahārebhyaḥ
Ablativeātmāpahārāt ātmāpahārābhyām ātmāpahārebhyaḥ
Genitiveātmāpahārasya ātmāpahārayoḥ ātmāpahārāṇām
Locativeātmāpahāre ātmāpahārayoḥ ātmāpahāreṣu

Compound ātmāpahāra -

Adverb -ātmāpahāram -ātmāpahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria