Declension table of ?ātmādhīna

Deva

NeuterSingularDualPlural
Nominativeātmādhīnam ātmādhīne ātmādhīnāni
Vocativeātmādhīna ātmādhīne ātmādhīnāni
Accusativeātmādhīnam ātmādhīne ātmādhīnāni
Instrumentalātmādhīnena ātmādhīnābhyām ātmādhīnaiḥ
Dativeātmādhīnāya ātmādhīnābhyām ātmādhīnebhyaḥ
Ablativeātmādhīnāt ātmādhīnābhyām ātmādhīnebhyaḥ
Genitiveātmādhīnasya ātmādhīnayoḥ ātmādhīnānām
Locativeātmādhīne ātmādhīnayoḥ ātmādhīneṣu

Compound ātmādhīna -

Adverb -ātmādhīnam -ātmādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria