Declension table of ?ātmābhilāṣa

Deva

MasculineSingularDualPlural
Nominativeātmābhilāṣaḥ ātmābhilāṣau ātmābhilāṣāḥ
Vocativeātmābhilāṣa ātmābhilāṣau ātmābhilāṣāḥ
Accusativeātmābhilāṣam ātmābhilāṣau ātmābhilāṣān
Instrumentalātmābhilāṣeṇa ātmābhilāṣābhyām ātmābhilāṣaiḥ ātmābhilāṣebhiḥ
Dativeātmābhilāṣāya ātmābhilāṣābhyām ātmābhilāṣebhyaḥ
Ablativeātmābhilāṣāt ātmābhilāṣābhyām ātmābhilāṣebhyaḥ
Genitiveātmābhilāṣasya ātmābhilāṣayoḥ ātmābhilāṣāṇām
Locativeātmābhilāṣe ātmābhilāṣayoḥ ātmābhilāṣeṣu

Compound ātmābhilāṣa -

Adverb -ātmābhilāṣam -ātmābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria