Declension table of ?ātivijñānya

Deva

NeuterSingularDualPlural
Nominativeātivijñānyam ātivijñānye ātivijñānyāni
Vocativeātivijñānya ātivijñānye ātivijñānyāni
Accusativeātivijñānyam ātivijñānye ātivijñānyāni
Instrumentalātivijñānyena ātivijñānyābhyām ātivijñānyaiḥ
Dativeātivijñānyāya ātivijñānyābhyām ātivijñānyebhyaḥ
Ablativeātivijñānyāt ātivijñānyābhyām ātivijñānyebhyaḥ
Genitiveātivijñānyasya ātivijñānyayoḥ ātivijñānyānām
Locativeātivijñānye ātivijñānyayoḥ ātivijñānyeṣu

Compound ātivijñānya -

Adverb -ātivijñānyam -ātivijñānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria