Declension table of ?ātivāhika

Deva

NeuterSingularDualPlural
Nominativeātivāhikam ātivāhike ātivāhikāni
Vocativeātivāhika ātivāhike ātivāhikāni
Accusativeātivāhikam ātivāhike ātivāhikāni
Instrumentalātivāhikena ātivāhikābhyām ātivāhikaiḥ
Dativeātivāhikāya ātivāhikābhyām ātivāhikebhyaḥ
Ablativeātivāhikāt ātivāhikābhyām ātivāhikebhyaḥ
Genitiveātivāhikasya ātivāhikayoḥ ātivāhikānām
Locativeātivāhike ātivāhikayoḥ ātivāhikeṣu

Compound ātivāhika -

Adverb -ātivāhikam -ātivāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria