Declension table of ?ātivāhika

Deva

MasculineSingularDualPlural
Nominativeātivāhikaḥ ātivāhikau ātivāhikāḥ
Vocativeātivāhika ātivāhikau ātivāhikāḥ
Accusativeātivāhikam ātivāhikau ātivāhikān
Instrumentalātivāhikena ātivāhikābhyām ātivāhikaiḥ ātivāhikebhiḥ
Dativeātivāhikāya ātivāhikābhyām ātivāhikebhyaḥ
Ablativeātivāhikāt ātivāhikābhyām ātivāhikebhyaḥ
Genitiveātivāhikasya ātivāhikayoḥ ātivāhikānām
Locativeātivāhike ātivāhikayoḥ ātivāhikeṣu

Compound ātivāhika -

Adverb -ātivāhikam -ātivāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria