Declension table of ?ātithyavatā

Deva

FeminineSingularDualPlural
Nominativeātithyavatā ātithyavate ātithyavatāḥ
Vocativeātithyavate ātithyavate ātithyavatāḥ
Accusativeātithyavatām ātithyavate ātithyavatāḥ
Instrumentalātithyavatayā ātithyavatābhyām ātithyavatābhiḥ
Dativeātithyavatāyai ātithyavatābhyām ātithyavatābhyaḥ
Ablativeātithyavatāyāḥ ātithyavatābhyām ātithyavatābhyaḥ
Genitiveātithyavatāyāḥ ātithyavatayoḥ ātithyavatānām
Locativeātithyavatāyām ātithyavatayoḥ ātithyavatāsu

Adverb -ātithyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria