Declension table of ?ātithyavat

Deva

NeuterSingularDualPlural
Nominativeātithyavat ātithyavantī ātithyavatī ātithyavanti
Vocativeātithyavat ātithyavantī ātithyavatī ātithyavanti
Accusativeātithyavat ātithyavantī ātithyavatī ātithyavanti
Instrumentalātithyavatā ātithyavadbhyām ātithyavadbhiḥ
Dativeātithyavate ātithyavadbhyām ātithyavadbhyaḥ
Ablativeātithyavataḥ ātithyavadbhyām ātithyavadbhyaḥ
Genitiveātithyavataḥ ātithyavatoḥ ātithyavatām
Locativeātithyavati ātithyavatoḥ ātithyavatsu

Adverb -ātithyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria