Declension table of ?ātithyarūpa

Deva

NeuterSingularDualPlural
Nominativeātithyarūpam ātithyarūpe ātithyarūpāṇi
Vocativeātithyarūpa ātithyarūpe ātithyarūpāṇi
Accusativeātithyarūpam ātithyarūpe ātithyarūpāṇi
Instrumentalātithyarūpeṇa ātithyarūpābhyām ātithyarūpaiḥ
Dativeātithyarūpāya ātithyarūpābhyām ātithyarūpebhyaḥ
Ablativeātithyarūpāt ātithyarūpābhyām ātithyarūpebhyaḥ
Genitiveātithyarūpasya ātithyarūpayoḥ ātithyarūpāṇām
Locativeātithyarūpe ātithyarūpayoḥ ātithyarūpeṣu

Compound ātithyarūpa -

Adverb -ātithyarūpam -ātithyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria