Declension table of ?ātiṣṭha

Deva

NeuterSingularDualPlural
Nominativeātiṣṭham ātiṣṭhe ātiṣṭhāni
Vocativeātiṣṭha ātiṣṭhe ātiṣṭhāni
Accusativeātiṣṭham ātiṣṭhe ātiṣṭhāni
Instrumentalātiṣṭhena ātiṣṭhābhyām ātiṣṭhaiḥ
Dativeātiṣṭhāya ātiṣṭhābhyām ātiṣṭhebhyaḥ
Ablativeātiṣṭhāt ātiṣṭhābhyām ātiṣṭhebhyaḥ
Genitiveātiṣṭhasya ātiṣṭhayoḥ ātiṣṭhānām
Locativeātiṣṭhe ātiṣṭhayoḥ ātiṣṭheṣu

Compound ātiṣṭha -

Adverb -ātiṣṭham -ātiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria