Declension table of ?ātatāvinī

Deva

FeminineSingularDualPlural
Nominativeātatāvinī ātatāvinyau ātatāvinyaḥ
Vocativeātatāvini ātatāvinyau ātatāvinyaḥ
Accusativeātatāvinīm ātatāvinyau ātatāvinīḥ
Instrumentalātatāvinyā ātatāvinībhyām ātatāvinībhiḥ
Dativeātatāvinyai ātatāvinībhyām ātatāvinībhyaḥ
Ablativeātatāvinyāḥ ātatāvinībhyām ātatāvinībhyaḥ
Genitiveātatāvinyāḥ ātatāvinyoḥ ātatāvinīnām
Locativeātatāvinyām ātatāvinyoḥ ātatāvinīṣu

Compound ātatāvini - ātatāvinī -

Adverb -ātatāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria