Declension table of ?ātapaśuṣkā

Deva

FeminineSingularDualPlural
Nominativeātapaśuṣkā ātapaśuṣke ātapaśuṣkāḥ
Vocativeātapaśuṣke ātapaśuṣke ātapaśuṣkāḥ
Accusativeātapaśuṣkām ātapaśuṣke ātapaśuṣkāḥ
Instrumentalātapaśuṣkayā ātapaśuṣkābhyām ātapaśuṣkābhiḥ
Dativeātapaśuṣkāyai ātapaśuṣkābhyām ātapaśuṣkābhyaḥ
Ablativeātapaśuṣkāyāḥ ātapaśuṣkābhyām ātapaśuṣkābhyaḥ
Genitiveātapaśuṣkāyāḥ ātapaśuṣkayoḥ ātapaśuṣkāṇām
Locativeātapaśuṣkāyām ātapaśuṣkayoḥ ātapaśuṣkāsu

Adverb -ātapaśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria