Declension table of ?ātapavat

Deva

MasculineSingularDualPlural
Nominativeātapavān ātapavantau ātapavantaḥ
Vocativeātapavan ātapavantau ātapavantaḥ
Accusativeātapavantam ātapavantau ātapavataḥ
Instrumentalātapavatā ātapavadbhyām ātapavadbhiḥ
Dativeātapavate ātapavadbhyām ātapavadbhyaḥ
Ablativeātapavataḥ ātapavadbhyām ātapavadbhyaḥ
Genitiveātapavataḥ ātapavatoḥ ātapavatām
Locativeātapavati ātapavatoḥ ātapavatsu

Compound ātapavat -

Adverb -ātapavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria