Declension table of ?āryavṛtta

Deva

MasculineSingularDualPlural
Nominativeāryavṛttaḥ āryavṛttau āryavṛttāḥ
Vocativeāryavṛtta āryavṛttau āryavṛttāḥ
Accusativeāryavṛttam āryavṛttau āryavṛttān
Instrumentalāryavṛttena āryavṛttābhyām āryavṛttaiḥ āryavṛttebhiḥ
Dativeāryavṛttāya āryavṛttābhyām āryavṛttebhyaḥ
Ablativeāryavṛttāt āryavṛttābhyām āryavṛttebhyaḥ
Genitiveāryavṛttasya āryavṛttayoḥ āryavṛttānām
Locativeāryavṛtte āryavṛttayoḥ āryavṛtteṣu

Compound āryavṛtta -

Adverb -āryavṛttam -āryavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria