Declension table of ?āryapatha

Deva

MasculineSingularDualPlural
Nominativeāryapathaḥ āryapathau āryapathāḥ
Vocativeāryapatha āryapathau āryapathāḥ
Accusativeāryapatham āryapathau āryapathān
Instrumentalāryapathena āryapathābhyām āryapathaiḥ āryapathebhiḥ
Dativeāryapathāya āryapathābhyām āryapathebhyaḥ
Ablativeāryapathāt āryapathābhyām āryapathebhyaḥ
Genitiveāryapathasya āryapathayoḥ āryapathānām
Locativeāryapathe āryapathayoḥ āryapatheṣu

Compound āryapatha -

Adverb -āryapatham -āryapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria