Declension table of āryaka

Deva

NeuterSingularDualPlural
Nominativeāryakam āryake āryakāṇi
Vocativeāryaka āryake āryakāṇi
Accusativeāryakam āryake āryakāṇi
Instrumentalāryakeṇa āryakābhyām āryakaiḥ
Dativeāryakāya āryakābhyām āryakebhyaḥ
Ablativeāryakāt āryakābhyām āryakebhyaḥ
Genitiveāryakasya āryakayoḥ āryakāṇām
Locativeāryake āryakayoḥ āryakeṣu

Compound āryaka -

Adverb -āryakam -āryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria