Declension table of āryaka

Deva

MasculineSingularDualPlural
Nominativeāryakaḥ āryakau āryakāḥ
Vocativeāryaka āryakau āryakāḥ
Accusativeāryakam āryakau āryakān
Instrumentalāryakeṇa āryakābhyām āryakaiḥ āryakebhiḥ
Dativeāryakāya āryakābhyām āryakebhyaḥ
Ablativeāryakāt āryakābhyām āryakebhyaḥ
Genitiveāryakasya āryakayoḥ āryakāṇām
Locativeāryake āryakayoḥ āryakeṣu

Compound āryaka -

Adverb -āryakam -āryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria