Declension table of āryajuṣṭa

Deva

MasculineSingularDualPlural
Nominativeāryajuṣṭaḥ āryajuṣṭau āryajuṣṭāḥ
Vocativeāryajuṣṭa āryajuṣṭau āryajuṣṭāḥ
Accusativeāryajuṣṭam āryajuṣṭau āryajuṣṭān
Instrumentalāryajuṣṭena āryajuṣṭābhyām āryajuṣṭaiḥ āryajuṣṭebhiḥ
Dativeāryajuṣṭāya āryajuṣṭābhyām āryajuṣṭebhyaḥ
Ablativeāryajuṣṭāt āryajuṣṭābhyām āryajuṣṭebhyaḥ
Genitiveāryajuṣṭasya āryajuṣṭayoḥ āryajuṣṭānām
Locativeāryajuṣṭe āryajuṣṭayoḥ āryajuṣṭeṣu

Compound āryajuṣṭa -

Adverb -āryajuṣṭam -āryajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria