Declension table of ?āryadharma

Deva

MasculineSingularDualPlural
Nominativeāryadharmaḥ āryadharmau āryadharmāḥ
Vocativeāryadharma āryadharmau āryadharmāḥ
Accusativeāryadharmam āryadharmau āryadharmān
Instrumentalāryadharmeṇa āryadharmābhyām āryadharmaiḥ āryadharmebhiḥ
Dativeāryadharmāya āryadharmābhyām āryadharmebhyaḥ
Ablativeāryadharmāt āryadharmābhyām āryadharmebhyaḥ
Genitiveāryadharmasya āryadharmayoḥ āryadharmāṇām
Locativeāryadharme āryadharmayoḥ āryadharmeṣu

Compound āryadharma -

Adverb -āryadharmam -āryadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria