Declension table of ?āryadhana

Deva

NeuterSingularDualPlural
Nominativeāryadhanam āryadhane āryadhanāni
Vocativeāryadhana āryadhane āryadhanāni
Accusativeāryadhanam āryadhane āryadhanāni
Instrumentalāryadhanena āryadhanābhyām āryadhanaiḥ
Dativeāryadhanāya āryadhanābhyām āryadhanebhyaḥ
Ablativeāryadhanāt āryadhanābhyām āryadhanebhyaḥ
Genitiveāryadhanasya āryadhanayoḥ āryadhanānām
Locativeāryadhane āryadhanayoḥ āryadhaneṣu

Compound āryadhana -

Adverb -āryadhanam -āryadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria