Declension table of ?āryāpañcāśat

Deva

FeminineSingularDualPlural
Nominativeāryāpañcāśat āryāpañcāśatau āryāpañcāśataḥ
Vocativeāryāpañcāśat āryāpañcāśatau āryāpañcāśataḥ
Accusativeāryāpañcāśatam āryāpañcāśatau āryāpañcāśataḥ
Instrumentalāryāpañcāśatā āryāpañcāśadbhyām āryāpañcāśadbhiḥ
Dativeāryāpañcāśate āryāpañcāśadbhyām āryāpañcāśadbhyaḥ
Ablativeāryāpañcāśataḥ āryāpañcāśadbhyām āryāpañcāśadbhyaḥ
Genitiveāryāpañcāśataḥ āryāpañcāśatoḥ āryāpañcāśatām
Locativeāryāpañcāśati āryāpañcāśatoḥ āryāpañcāśatsu

Compound āryāpañcāśat -

Adverb -āryāpañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria