Declension table of ?āruṇīya

Deva

MasculineSingularDualPlural
Nominativeāruṇīyaḥ āruṇīyau āruṇīyāḥ
Vocativeāruṇīya āruṇīyau āruṇīyāḥ
Accusativeāruṇīyam āruṇīyau āruṇīyān
Instrumentalāruṇīyena āruṇīyābhyām āruṇīyaiḥ āruṇīyebhiḥ
Dativeāruṇīyāya āruṇīyābhyām āruṇīyebhyaḥ
Ablativeāruṇīyāt āruṇīyābhyām āruṇīyebhyaḥ
Genitiveāruṇīyasya āruṇīyayoḥ āruṇīyānām
Locativeāruṇīye āruṇīyayoḥ āruṇīyeṣu

Compound āruṇīya -

Adverb -āruṇīyam -āruṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria