Declension table of ?āruṇaparājin

Deva

MasculineSingularDualPlural
Nominativeāruṇaparājī āruṇaparājinau āruṇaparājinaḥ
Vocativeāruṇaparājin āruṇaparājinau āruṇaparājinaḥ
Accusativeāruṇaparājinam āruṇaparājinau āruṇaparājinaḥ
Instrumentalāruṇaparājinā āruṇaparājibhyām āruṇaparājibhiḥ
Dativeāruṇaparājine āruṇaparājibhyām āruṇaparājibhyaḥ
Ablativeāruṇaparājinaḥ āruṇaparājibhyām āruṇaparājibhyaḥ
Genitiveāruṇaparājinaḥ āruṇaparājinoḥ āruṇaparājinām
Locativeāruṇaparājini āruṇaparājinoḥ āruṇaparājiṣu

Compound āruṇaparāji -

Adverb -āruṇaparāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria