Declension table of ?ārtimatā

Deva

FeminineSingularDualPlural
Nominativeārtimatā ārtimate ārtimatāḥ
Vocativeārtimate ārtimate ārtimatāḥ
Accusativeārtimatām ārtimate ārtimatāḥ
Instrumentalārtimatayā ārtimatābhyām ārtimatābhiḥ
Dativeārtimatāyai ārtimatābhyām ārtimatābhyaḥ
Ablativeārtimatāyāḥ ārtimatābhyām ārtimatābhyaḥ
Genitiveārtimatāyāḥ ārtimatayoḥ ārtimatānām
Locativeārtimatāyām ārtimatayoḥ ārtimatāsu

Adverb -ārtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria