Declension table of ?ārtimat

Deva

NeuterSingularDualPlural
Nominativeārtimat ārtimantī ārtimatī ārtimanti
Vocativeārtimat ārtimantī ārtimatī ārtimanti
Accusativeārtimat ārtimantī ārtimatī ārtimanti
Instrumentalārtimatā ārtimadbhyām ārtimadbhiḥ
Dativeārtimate ārtimadbhyām ārtimadbhyaḥ
Ablativeārtimataḥ ārtimadbhyām ārtimadbhyaḥ
Genitiveārtimataḥ ārtimatoḥ ārtimatām
Locativeārtimati ārtimatoḥ ārtimatsu

Adverb -ārtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria