Declension table of ārtha

Deva

NeuterSingularDualPlural
Nominativeārtham ārthe ārthāni
Vocativeārtha ārthe ārthāni
Accusativeārtham ārthe ārthāni
Instrumentalārthena ārthābhyām ārthaiḥ
Dativeārthāya ārthābhyām ārthebhyaḥ
Ablativeārthāt ārthābhyām ārthebhyaḥ
Genitiveārthasya ārthayoḥ ārthānām
Locativeārthe ārthayoḥ ārtheṣu

Compound ārtha -

Adverb -ārtham -ārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria