Declension table of ?ārtatara

Deva

MasculineSingularDualPlural
Nominativeārtataraḥ ārtatarau ārtatarāḥ
Vocativeārtatara ārtatarau ārtatarāḥ
Accusativeārtataram ārtatarau ārtatarān
Instrumentalārtatareṇa ārtatarābhyām ārtataraiḥ ārtatarebhiḥ
Dativeārtatarāya ārtatarābhyām ārtatarebhyaḥ
Ablativeārtatarāt ārtatarābhyām ārtatarebhyaḥ
Genitiveārtatarasya ārtatarayoḥ ārtatarāṇām
Locativeārtatare ārtatarayoḥ ārtatareṣu

Compound ārtatara -

Adverb -ārtataram -ārtatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria