Declension table of ?ārpita

Deva

MasculineSingularDualPlural
Nominativeārpitaḥ ārpitau ārpitāḥ
Vocativeārpita ārpitau ārpitāḥ
Accusativeārpitam ārpitau ārpitān
Instrumentalārpitena ārpitābhyām ārpitaiḥ ārpitebhiḥ
Dativeārpitāya ārpitābhyām ārpitebhyaḥ
Ablativeārpitāt ārpitābhyām ārpitebhyaḥ
Genitiveārpitasya ārpitayoḥ ārpitānām
Locativeārpite ārpitayoḥ ārpiteṣu

Compound ārpita -

Adverb -ārpitam -ārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria