Declension table of ?ārohaṇī

Deva

FeminineSingularDualPlural
Nominativeārohaṇī ārohaṇyau ārohaṇyaḥ
Vocativeārohaṇi ārohaṇyau ārohaṇyaḥ
Accusativeārohaṇīm ārohaṇyau ārohaṇīḥ
Instrumentalārohaṇyā ārohaṇībhyām ārohaṇībhiḥ
Dativeārohaṇyai ārohaṇībhyām ārohaṇībhyaḥ
Ablativeārohaṇyāḥ ārohaṇībhyām ārohaṇībhyaḥ
Genitiveārohaṇyāḥ ārohaṇyoḥ ārohaṇīnām
Locativeārohaṇyām ārohaṇyoḥ ārohaṇīṣu

Compound ārohaṇi - ārohaṇī -

Adverb -ārohaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria