Declension table of ?ārohaṇavāhā

Deva

FeminineSingularDualPlural
Nominativeārohaṇavāhā ārohaṇavāhe ārohaṇavāhāḥ
Vocativeārohaṇavāhe ārohaṇavāhe ārohaṇavāhāḥ
Accusativeārohaṇavāhām ārohaṇavāhe ārohaṇavāhāḥ
Instrumentalārohaṇavāhayā ārohaṇavāhābhyām ārohaṇavāhābhiḥ
Dativeārohaṇavāhāyai ārohaṇavāhābhyām ārohaṇavāhābhyaḥ
Ablativeārohaṇavāhāyāḥ ārohaṇavāhābhyām ārohaṇavāhābhyaḥ
Genitiveārohaṇavāhāyāḥ ārohaṇavāhayoḥ ārohaṇavāhānām
Locativeārohaṇavāhāyām ārohaṇavāhayoḥ ārohaṇavāhāsu

Adverb -ārohaṇavāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria