Declension table of ?ārohaṇavāha

Deva

NeuterSingularDualPlural
Nominativeārohaṇavāham ārohaṇavāhe ārohaṇavāhāni
Vocativeārohaṇavāha ārohaṇavāhe ārohaṇavāhāni
Accusativeārohaṇavāham ārohaṇavāhe ārohaṇavāhāni
Instrumentalārohaṇavāhena ārohaṇavāhābhyām ārohaṇavāhaiḥ
Dativeārohaṇavāhāya ārohaṇavāhābhyām ārohaṇavāhebhyaḥ
Ablativeārohaṇavāhāt ārohaṇavāhābhyām ārohaṇavāhebhyaḥ
Genitiveārohaṇavāhasya ārohaṇavāhayoḥ ārohaṇavāhānām
Locativeārohaṇavāhe ārohaṇavāhayoḥ ārohaṇavāheṣu

Compound ārohaṇavāha -

Adverb -ārohaṇavāham -ārohaṇavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria