Declension table of ?ārkalūṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativeārkalūṣāyaṇaḥ ārkalūṣāyaṇau ārkalūṣāyaṇāḥ
Vocativeārkalūṣāyaṇa ārkalūṣāyaṇau ārkalūṣāyaṇāḥ
Accusativeārkalūṣāyaṇam ārkalūṣāyaṇau ārkalūṣāyaṇān
Instrumentalārkalūṣāyaṇena ārkalūṣāyaṇābhyām ārkalūṣāyaṇaiḥ ārkalūṣāyaṇebhiḥ
Dativeārkalūṣāyaṇāya ārkalūṣāyaṇābhyām ārkalūṣāyaṇebhyaḥ
Ablativeārkalūṣāyaṇāt ārkalūṣāyaṇābhyām ārkalūṣāyaṇebhyaḥ
Genitiveārkalūṣāyaṇasya ārkalūṣāyaṇayoḥ ārkalūṣāyaṇānām
Locativeārkalūṣāyaṇe ārkalūṣāyaṇayoḥ ārkalūṣāyaṇeṣu

Compound ārkalūṣāyaṇa -

Adverb -ārkalūṣāyaṇam -ārkalūṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria