Declension table of ?ārirādhayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeārirādhayiṣu_ā ārirādhayiṣu_e ārirādhayiṣu_āḥ
Vocativeārirādhayiṣu_e ārirādhayiṣu_e ārirādhayiṣu_āḥ
Accusativeārirādhayiṣu_ām ārirādhayiṣu_e ārirādhayiṣu_āḥ
Instrumentalārirādhayiṣu_ayā ārirādhayiṣu_ābhyām ārirādhayiṣu_ābhiḥ
Dativeārirādhayiṣu_āyai ārirādhayiṣu_ābhyām ārirādhayiṣu_ābhyaḥ
Ablativeārirādhayiṣu_āyāḥ ārirādhayiṣu_ābhyām ārirādhayiṣu_ābhyaḥ
Genitiveārirādhayiṣu_āyāḥ ārirādhayiṣu_ayoḥ ārirādhayiṣu_ānām
Locativeārirādhayiṣu_āyām ārirādhayiṣu_ayoḥ ārirādhayiṣu_āsu

Adverb -ārirādhayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria