Declension table of ?ārhatī

Deva

FeminineSingularDualPlural
Nominativeārhatī ārhatyau ārhatyaḥ
Vocativeārhati ārhatyau ārhatyaḥ
Accusativeārhatīm ārhatyau ārhatīḥ
Instrumentalārhatyā ārhatībhyām ārhatībhiḥ
Dativeārhatyai ārhatībhyām ārhatībhyaḥ
Ablativeārhatyāḥ ārhatībhyām ārhatībhyaḥ
Genitiveārhatyāḥ ārhatyoḥ ārhatīnām
Locativeārhatyām ārhatyoḥ ārhatīṣu

Compound ārhati - ārhatī -

Adverb -ārhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria