Declension table of ?ārghya

Deva

NeuterSingularDualPlural
Nominativeārghyam ārghye ārghyāṇi
Vocativeārghya ārghye ārghyāṇi
Accusativeārghyam ārghye ārghyāṇi
Instrumentalārghyeṇa ārghyābhyām ārghyaiḥ
Dativeārghyāya ārghyābhyām ārghyebhyaḥ
Ablativeārghyāt ārghyābhyām ārghyebhyaḥ
Genitiveārghyasya ārghyayoḥ ārghyāṇām
Locativeārghye ārghyayoḥ ārghyeṣu

Compound ārghya -

Adverb -ārghyam -ārghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria