Declension table of ?ārgalī

Deva

FeminineSingularDualPlural
Nominativeārgalī ārgalyau ārgalyaḥ
Vocativeārgali ārgalyau ārgalyaḥ
Accusativeārgalīm ārgalyau ārgalīḥ
Instrumentalārgalyā ārgalībhyām ārgalībhiḥ
Dativeārgalyai ārgalībhyām ārgalībhyaḥ
Ablativeārgalyāḥ ārgalībhyām ārgalībhyaḥ
Genitiveārgalyāḥ ārgalyoḥ ārgalīnām
Locativeārgalyām ārgalyoḥ ārgalīṣu

Compound ārgali - ārgalī -

Adverb -ārgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria