Declension table of ?ārdramañjarī

Deva

FeminineSingularDualPlural
Nominativeārdramañjarī ārdramañjaryau ārdramañjaryaḥ
Vocativeārdramañjari ārdramañjaryau ārdramañjaryaḥ
Accusativeārdramañjarīm ārdramañjaryau ārdramañjarīḥ
Instrumentalārdramañjaryā ārdramañjarībhyām ārdramañjarībhiḥ
Dativeārdramañjaryai ārdramañjarībhyām ārdramañjarībhyaḥ
Ablativeārdramañjaryāḥ ārdramañjarībhyām ārdramañjarībhyaḥ
Genitiveārdramañjaryāḥ ārdramañjaryoḥ ārdramañjarīṇām
Locativeārdramañjaryām ārdramañjaryoḥ ārdramañjarīṣu

Compound ārdramañjari - ārdramañjarī -

Adverb -ārdramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria