Declension table of ?ārdrabhāva

Deva

MasculineSingularDualPlural
Nominativeārdrabhāvaḥ ārdrabhāvau ārdrabhāvāḥ
Vocativeārdrabhāva ārdrabhāvau ārdrabhāvāḥ
Accusativeārdrabhāvam ārdrabhāvau ārdrabhāvān
Instrumentalārdrabhāveṇa ārdrabhāvābhyām ārdrabhāvaiḥ ārdrabhāvebhiḥ
Dativeārdrabhāvāya ārdrabhāvābhyām ārdrabhāvebhyaḥ
Ablativeārdrabhāvāt ārdrabhāvābhyām ārdrabhāvebhyaḥ
Genitiveārdrabhāvasya ārdrabhāvayoḥ ārdrabhāvāṇām
Locativeārdrabhāve ārdrabhāvayoḥ ārdrabhāveṣu

Compound ārdrabhāva -

Adverb -ārdrabhāvam -ārdrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria