Declension table of ?ārdhadrauṇikā

Deva

FeminineSingularDualPlural
Nominativeārdhadrauṇikā ārdhadrauṇike ārdhadrauṇikāḥ
Vocativeārdhadrauṇike ārdhadrauṇike ārdhadrauṇikāḥ
Accusativeārdhadrauṇikām ārdhadrauṇike ārdhadrauṇikāḥ
Instrumentalārdhadrauṇikayā ārdhadrauṇikābhyām ārdhadrauṇikābhiḥ
Dativeārdhadrauṇikāyai ārdhadrauṇikābhyām ārdhadrauṇikābhyaḥ
Ablativeārdhadrauṇikāyāḥ ārdhadrauṇikābhyām ārdhadrauṇikābhyaḥ
Genitiveārdhadrauṇikāyāḥ ārdhadrauṇikayoḥ ārdhadrauṇikānām
Locativeārdhadrauṇikāyām ārdhadrauṇikayoḥ ārdhadrauṇikāsu

Adverb -ārdhadrauṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria