Declension table of ?ārdhadrauṇika

Deva

NeuterSingularDualPlural
Nominativeārdhadrauṇikam ārdhadrauṇike ārdhadrauṇikāni
Vocativeārdhadrauṇika ārdhadrauṇike ārdhadrauṇikāni
Accusativeārdhadrauṇikam ārdhadrauṇike ārdhadrauṇikāni
Instrumentalārdhadrauṇikena ārdhadrauṇikābhyām ārdhadrauṇikaiḥ
Dativeārdhadrauṇikāya ārdhadrauṇikābhyām ārdhadrauṇikebhyaḥ
Ablativeārdhadrauṇikāt ārdhadrauṇikābhyām ārdhadrauṇikebhyaḥ
Genitiveārdhadrauṇikasya ārdhadrauṇikayoḥ ārdhadrauṇikānām
Locativeārdhadrauṇike ārdhadrauṇikayoḥ ārdhadrauṇikeṣu

Compound ārdhadrauṇika -

Adverb -ārdhadrauṇikam -ārdhadrauṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria