Declension table of ?ārcīkaparvata

Deva

MasculineSingularDualPlural
Nominativeārcīkaparvataḥ ārcīkaparvatau ārcīkaparvatāḥ
Vocativeārcīkaparvata ārcīkaparvatau ārcīkaparvatāḥ
Accusativeārcīkaparvatam ārcīkaparvatau ārcīkaparvatān
Instrumentalārcīkaparvatena ārcīkaparvatābhyām ārcīkaparvataiḥ ārcīkaparvatebhiḥ
Dativeārcīkaparvatāya ārcīkaparvatābhyām ārcīkaparvatebhyaḥ
Ablativeārcīkaparvatāt ārcīkaparvatābhyām ārcīkaparvatebhyaḥ
Genitiveārcīkaparvatasya ārcīkaparvatayoḥ ārcīkaparvatānām
Locativeārcīkaparvate ārcīkaparvatayoḥ ārcīkaparvateṣu

Compound ārcīkaparvata -

Adverb -ārcīkaparvatam -ārcīkaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria