Declension table of ?ārcāyana

Deva

MasculineSingularDualPlural
Nominativeārcāyanaḥ ārcāyanau ārcāyanāḥ
Vocativeārcāyana ārcāyanau ārcāyanāḥ
Accusativeārcāyanam ārcāyanau ārcāyanān
Instrumentalārcāyanena ārcāyanābhyām ārcāyanaiḥ ārcāyanebhiḥ
Dativeārcāyanāya ārcāyanābhyām ārcāyanebhyaḥ
Ablativeārcāyanāt ārcāyanābhyām ārcāyanebhyaḥ
Genitiveārcāyanasya ārcāyanayoḥ ārcāyanānām
Locativeārcāyane ārcāyanayoḥ ārcāyaneṣu

Compound ārcāyana -

Adverb -ārcāyanam -ārcāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria